Declension table of ?vāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāpayiṣyamāṇaḥ vāpayiṣyamāṇau vāpayiṣyamāṇāḥ
Vocativevāpayiṣyamāṇa vāpayiṣyamāṇau vāpayiṣyamāṇāḥ
Accusativevāpayiṣyamāṇam vāpayiṣyamāṇau vāpayiṣyamāṇān
Instrumentalvāpayiṣyamāṇena vāpayiṣyamāṇābhyām vāpayiṣyamāṇaiḥ vāpayiṣyamāṇebhiḥ
Dativevāpayiṣyamāṇāya vāpayiṣyamāṇābhyām vāpayiṣyamāṇebhyaḥ
Ablativevāpayiṣyamāṇāt vāpayiṣyamāṇābhyām vāpayiṣyamāṇebhyaḥ
Genitivevāpayiṣyamāṇasya vāpayiṣyamāṇayoḥ vāpayiṣyamāṇānām
Locativevāpayiṣyamāṇe vāpayiṣyamāṇayoḥ vāpayiṣyamāṇeṣu

Compound vāpayiṣyamāṇa -

Adverb -vāpayiṣyamāṇam -vāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria