Declension table of ?vāpayat

Deva

NeuterSingularDualPlural
Nominativevāpayat vāpayantī vāpayatī vāpayanti
Vocativevāpayat vāpayantī vāpayatī vāpayanti
Accusativevāpayat vāpayantī vāpayatī vāpayanti
Instrumentalvāpayatā vāpayadbhyām vāpayadbhiḥ
Dativevāpayate vāpayadbhyām vāpayadbhyaḥ
Ablativevāpayataḥ vāpayadbhyām vāpayadbhyaḥ
Genitivevāpayataḥ vāpayatoḥ vāpayatām
Locativevāpayati vāpayatoḥ vāpayatsu

Adverb -vāpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria