Declension table of ?vāpayat

Deva

MasculineSingularDualPlural
Nominativevāpayan vāpayantau vāpayantaḥ
Vocativevāpayan vāpayantau vāpayantaḥ
Accusativevāpayantam vāpayantau vāpayataḥ
Instrumentalvāpayatā vāpayadbhyām vāpayadbhiḥ
Dativevāpayate vāpayadbhyām vāpayadbhyaḥ
Ablativevāpayataḥ vāpayadbhyām vāpayadbhyaḥ
Genitivevāpayataḥ vāpayatoḥ vāpayatām
Locativevāpayati vāpayatoḥ vāpayatsu

Compound vāpayat -

Adverb -vāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria