Declension table of ?vāpanīya

Deva

NeuterSingularDualPlural
Nominativevāpanīyam vāpanīye vāpanīyāni
Vocativevāpanīya vāpanīye vāpanīyāni
Accusativevāpanīyam vāpanīye vāpanīyāni
Instrumentalvāpanīyena vāpanīyābhyām vāpanīyaiḥ
Dativevāpanīyāya vāpanīyābhyām vāpanīyebhyaḥ
Ablativevāpanīyāt vāpanīyābhyām vāpanīyebhyaḥ
Genitivevāpanīyasya vāpanīyayoḥ vāpanīyānām
Locativevāpanīye vāpanīyayoḥ vāpanīyeṣu

Compound vāpanīya -

Adverb -vāpanīyam -vāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria