Declension table of ?vāpanīya

Deva

MasculineSingularDualPlural
Nominativevāpanīyaḥ vāpanīyau vāpanīyāḥ
Vocativevāpanīya vāpanīyau vāpanīyāḥ
Accusativevāpanīyam vāpanīyau vāpanīyān
Instrumentalvāpanīyena vāpanīyābhyām vāpanīyaiḥ vāpanīyebhiḥ
Dativevāpanīyāya vāpanīyābhyām vāpanīyebhyaḥ
Ablativevāpanīyāt vāpanīyābhyām vāpanīyebhyaḥ
Genitivevāpanīyasya vāpanīyayoḥ vāpanīyānām
Locativevāpanīye vāpanīyayoḥ vāpanīyeṣu

Compound vāpanīya -

Adverb -vāpanīyam -vāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria