Declension table of ?vāpana

Deva

NeuterSingularDualPlural
Nominativevāpanam vāpane vāpanāni
Vocativevāpana vāpane vāpanāni
Accusativevāpanam vāpane vāpanāni
Instrumentalvāpanena vāpanābhyām vāpanaiḥ
Dativevāpanāya vāpanābhyām vāpanebhyaḥ
Ablativevāpanāt vāpanābhyām vāpanebhyaḥ
Genitivevāpanasya vāpanayoḥ vāpanānām
Locativevāpane vāpanayoḥ vāpaneṣu

Compound vāpana -

Adverb -vāpanam -vāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria