Declension table of vāpana_1

Deva

NeuterSingularDualPlural
Nominativevāpanam vāpane vāpanāni
Vocativevāpana vāpane vāpanāni
Accusativevāpanam vāpane vāpanāni
Instrumentalvāpanena vāpanābhyām vāpanaiḥ
Dativevāpanāya vāpanābhyām vāpanebhyaḥ
Ablativevāpanāt vāpanābhyām vāpanebhyaḥ
Genitivevāpanasya vāpanayoḥ vāpanānām
Locativevāpane vāpanayoḥ vāpaneṣu

Compound vāpana -

Adverb -vāpanam -vāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria