Declension table of vāpa_2

Deva

MasculineSingularDualPlural
Nominativevāpaḥ vāpau vāpāḥ
Vocativevāpa vāpau vāpāḥ
Accusativevāpam vāpau vāpān
Instrumentalvāpena vāpābhyām vāpaiḥ vāpebhiḥ
Dativevāpāya vāpābhyām vāpebhyaḥ
Ablativevāpāt vāpābhyām vāpebhyaḥ
Genitivevāpasya vāpayoḥ vāpānām
Locativevāpe vāpayoḥ vāpeṣu

Compound vāpa -

Adverb -vāpam -vāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria