Declension table of ?vānya

Deva

NeuterSingularDualPlural
Nominativevānyam vānye vānyāni
Vocativevānya vānye vānyāni
Accusativevānyam vānye vānyāni
Instrumentalvānyena vānyābhyām vānyaiḥ
Dativevānyāya vānyābhyām vānyebhyaḥ
Ablativevānyāt vānyābhyām vānyebhyaḥ
Genitivevānyasya vānyayoḥ vānyānām
Locativevānye vānyayoḥ vānyeṣu

Compound vānya -

Adverb -vānyam -vānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria