Declension table of ?vāntikṛt

Deva

NeuterSingularDualPlural
Nominativevāntikṛt vāntikṛtī vāntikṛnti
Vocativevāntikṛt vāntikṛtī vāntikṛnti
Accusativevāntikṛt vāntikṛtī vāntikṛnti
Instrumentalvāntikṛtā vāntikṛdbhyām vāntikṛdbhiḥ
Dativevāntikṛte vāntikṛdbhyām vāntikṛdbhyaḥ
Ablativevāntikṛtaḥ vāntikṛdbhyām vāntikṛdbhyaḥ
Genitivevāntikṛtaḥ vāntikṛtoḥ vāntikṛtām
Locativevāntikṛti vāntikṛtoḥ vāntikṛtsu

Compound vāntikṛt -

Adverb -vāntikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria