Declension table of ?vāntidā

Deva

FeminineSingularDualPlural
Nominativevāntidā vāntide vāntidāḥ
Vocativevāntide vāntide vāntidāḥ
Accusativevāntidām vāntide vāntidāḥ
Instrumentalvāntidayā vāntidābhyām vāntidābhiḥ
Dativevāntidāyai vāntidābhyām vāntidābhyaḥ
Ablativevāntidāyāḥ vāntidābhyām vāntidābhyaḥ
Genitivevāntidāyāḥ vāntidayoḥ vāntidānām
Locativevāntidāyām vāntidayoḥ vāntidāsu

Adverb -vāntidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria