Declension table of ?vāntida

Deva

MasculineSingularDualPlural
Nominativevāntidaḥ vāntidau vāntidāḥ
Vocativevāntida vāntidau vāntidāḥ
Accusativevāntidam vāntidau vāntidān
Instrumentalvāntidena vāntidābhyām vāntidaiḥ vāntidebhiḥ
Dativevāntidāya vāntidābhyām vāntidebhyaḥ
Ablativevāntidāt vāntidābhyām vāntidebhyaḥ
Genitivevāntidasya vāntidayoḥ vāntidānām
Locativevāntide vāntidayoḥ vāntideṣu

Compound vāntida -

Adverb -vāntidam -vāntidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria