Declension table of ?vāntavatī

Deva

FeminineSingularDualPlural
Nominativevāntavatī vāntavatyau vāntavatyaḥ
Vocativevāntavati vāntavatyau vāntavatyaḥ
Accusativevāntavatīm vāntavatyau vāntavatīḥ
Instrumentalvāntavatyā vāntavatībhyām vāntavatībhiḥ
Dativevāntavatyai vāntavatībhyām vāntavatībhyaḥ
Ablativevāntavatyāḥ vāntavatībhyām vāntavatībhyaḥ
Genitivevāntavatyāḥ vāntavatyoḥ vāntavatīnām
Locativevāntavatyām vāntavatyoḥ vāntavatīṣu

Compound vāntavati - vāntavatī -

Adverb -vāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria