Declension table of ?vāntavat

Deva

NeuterSingularDualPlural
Nominativevāntavat vāntavantī vāntavatī vāntavanti
Vocativevāntavat vāntavantī vāntavatī vāntavanti
Accusativevāntavat vāntavantī vāntavatī vāntavanti
Instrumentalvāntavatā vāntavadbhyām vāntavadbhiḥ
Dativevāntavate vāntavadbhyām vāntavadbhyaḥ
Ablativevāntavataḥ vāntavadbhyām vāntavadbhyaḥ
Genitivevāntavataḥ vāntavatoḥ vāntavatām
Locativevāntavati vāntavatoḥ vāntavatsu

Adverb -vāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria