Declension table of ?vāntavat

Deva

MasculineSingularDualPlural
Nominativevāntavān vāntavantau vāntavantaḥ
Vocativevāntavan vāntavantau vāntavantaḥ
Accusativevāntavantam vāntavantau vāntavataḥ
Instrumentalvāntavatā vāntavadbhyām vāntavadbhiḥ
Dativevāntavate vāntavadbhyām vāntavadbhyaḥ
Ablativevāntavataḥ vāntavadbhyām vāntavadbhyaḥ
Genitivevāntavataḥ vāntavatoḥ vāntavatām
Locativevāntavati vāntavatoḥ vāntavatsu

Compound vāntavat -

Adverb -vāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria