सुबन्तावली ?वान्तवृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमावान्तवृष्टि आ वान्तवृष्टि ए वान्तवृष्टि आः
सम्बोधनम्वान्तवृष्टि ए वान्तवृष्टि ए वान्तवृष्टि आः
द्वितीयावान्तवृष्टि आम् वान्तवृष्टि ए वान्तवृष्टि आः
तृतीयावान्तवृष्टि अया वान्तवृष्टि आभ्याम् वान्तवृष्टि आभिः
चतुर्थीवान्तवृष्टि आयै वान्तवृष्टि आभ्याम् वान्तवृष्टि आभ्यः
पञ्चमीवान्तवृष्टि आयाः वान्तवृष्टि आभ्याम् वान्तवृष्टि आभ्यः
षष्ठीवान्तवृष्टि आयाः वान्तवृष्टि अयोः वान्तवृष्टि आनाम्
सप्तमीवान्तवृष्टि आयाम् वान्तवृष्टि अयोः वान्तवृष्टि आसु

अव्यय ॰वान्तवृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria