Declension table of ?vāntānna

Deva

NeuterSingularDualPlural
Nominativevāntānnam vāntānne vāntānnāni
Vocativevāntānna vāntānne vāntānnāni
Accusativevāntānnam vāntānne vāntānnāni
Instrumentalvāntānnena vāntānnābhyām vāntānnaiḥ
Dativevāntānnāya vāntānnābhyām vāntānnebhyaḥ
Ablativevāntānnāt vāntānnābhyām vāntānnebhyaḥ
Genitivevāntānnasya vāntānnayoḥ vāntānnānām
Locativevāntānne vāntānnayoḥ vāntānneṣu

Compound vāntānna -

Adverb -vāntānnam -vāntānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria