Declension table of vānta

Deva

NeuterSingularDualPlural
Nominativevāntam vānte vāntāni
Vocativevānta vānte vāntāni
Accusativevāntam vānte vāntāni
Instrumentalvāntena vāntābhyām vāntaiḥ
Dativevāntāya vāntābhyām vāntebhyaḥ
Ablativevāntāt vāntābhyām vāntebhyaḥ
Genitivevāntasya vāntayoḥ vāntānām
Locativevānte vāntayoḥ vānteṣu

Compound vānta -

Adverb -vāntam -vāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria