Declension table of vānta

Deva

MasculineSingularDualPlural
Nominativevāntaḥ vāntau vāntāḥ
Vocativevānta vāntau vāntāḥ
Accusativevāntam vāntau vāntān
Instrumentalvāntena vāntābhyām vāntaiḥ vāntebhiḥ
Dativevāntāya vāntābhyām vāntebhyaḥ
Ablativevāntāt vāntābhyām vāntebhyaḥ
Genitivevāntasya vāntayoḥ vāntānām
Locativevānte vāntayoḥ vānteṣu

Compound vānta -

Adverb -vāntam -vāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria