Declension table of ?vānikā

Deva

FeminineSingularDualPlural
Nominativevānikā vānike vānikāḥ
Vocativevānike vānike vānikāḥ
Accusativevānikām vānike vānikāḥ
Instrumentalvānikayā vānikābhyām vānikābhiḥ
Dativevānikāyai vānikābhyām vānikābhyaḥ
Ablativevānikāyāḥ vānikābhyām vānikābhyaḥ
Genitivevānikāyāḥ vānikayoḥ vānikānām
Locativevānikāyām vānikayoḥ vānikāsu

Adverb -vānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria