Declension table of ?vānī

Deva

FeminineSingularDualPlural
Nominativevānī vānyau vānyaḥ
Vocativevāni vānyau vānyaḥ
Accusativevānīm vānyau vānīḥ
Instrumentalvānyā vānībhyām vānībhiḥ
Dativevānyai vānībhyām vānībhyaḥ
Ablativevānyāḥ vānībhyām vānībhyaḥ
Genitivevānyāḥ vānyoḥ vānīnām
Locativevānyām vānyoḥ vānīṣu

Compound vāni - vānī -

Adverb -vāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria