Declension table of ?vāneyī

Deva

FeminineSingularDualPlural
Nominativevāneyī vāneyyau vāneyyaḥ
Vocativevāneyi vāneyyau vāneyyaḥ
Accusativevāneyīm vāneyyau vāneyīḥ
Instrumentalvāneyyā vāneyībhyām vāneyībhiḥ
Dativevāneyyai vāneyībhyām vāneyībhyaḥ
Ablativevāneyyāḥ vāneyībhyām vāneyībhyaḥ
Genitivevāneyyāḥ vāneyyoḥ vāneyīnām
Locativevāneyyām vāneyyoḥ vāneyīṣu

Compound vāneyi - vāneyī -

Adverb -vāneyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria