Declension table of ?vāndana

Deva

MasculineSingularDualPlural
Nominativevāndanaḥ vāndanau vāndanāḥ
Vocativevāndana vāndanau vāndanāḥ
Accusativevāndanam vāndanau vāndanān
Instrumentalvāndanena vāndanābhyām vāndanaiḥ vāndanebhiḥ
Dativevāndanāya vāndanābhyām vāndanebhyaḥ
Ablativevāndanāt vāndanābhyām vāndanebhyaḥ
Genitivevāndanasya vāndanayoḥ vāndanānām
Locativevāndane vāndanayoḥ vāndaneṣu

Compound vāndana -

Adverb -vāndanam -vāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria