Declension table of vānaspatya

Deva

NeuterSingularDualPlural
Nominativevānaspatyam vānaspatye vānaspatyāni
Vocativevānaspatya vānaspatye vānaspatyāni
Accusativevānaspatyam vānaspatye vānaspatyāni
Instrumentalvānaspatyena vānaspatyābhyām vānaspatyaiḥ
Dativevānaspatyāya vānaspatyābhyām vānaspatyebhyaḥ
Ablativevānaspatyāt vānaspatyābhyām vānaspatyebhyaḥ
Genitivevānaspatyasya vānaspatyayoḥ vānaspatyānām
Locativevānaspatye vānaspatyayoḥ vānaspatyeṣu

Compound vānaspatya -

Adverb -vānaspatyam -vānaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria