Declension table of ?vānareśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativevānareśvaratīrtham vānareśvaratīrthe vānareśvaratīrthāni
Vocativevānareśvaratīrtha vānareśvaratīrthe vānareśvaratīrthāni
Accusativevānareśvaratīrtham vānareśvaratīrthe vānareśvaratīrthāni
Instrumentalvānareśvaratīrthena vānareśvaratīrthābhyām vānareśvaratīrthaiḥ
Dativevānareśvaratīrthāya vānareśvaratīrthābhyām vānareśvaratīrthebhyaḥ
Ablativevānareśvaratīrthāt vānareśvaratīrthābhyām vānareśvaratīrthebhyaḥ
Genitivevānareśvaratīrthasya vānareśvaratīrthayoḥ vānareśvaratīrthānām
Locativevānareśvaratīrthe vānareśvaratīrthayoḥ vānareśvaratīrtheṣu

Compound vānareśvaratīrtha -

Adverb -vānareśvaratīrtham -vānareśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria