Declension table of ?vānaravīramāhātmya

Deva

NeuterSingularDualPlural
Nominativevānaravīramāhātmyam vānaravīramāhātmye vānaravīramāhātmyāni
Vocativevānaravīramāhātmya vānaravīramāhātmye vānaravīramāhātmyāni
Accusativevānaravīramāhātmyam vānaravīramāhātmye vānaravīramāhātmyāni
Instrumentalvānaravīramāhātmyena vānaravīramāhātmyābhyām vānaravīramāhātmyaiḥ
Dativevānaravīramāhātmyāya vānaravīramāhātmyābhyām vānaravīramāhātmyebhyaḥ
Ablativevānaravīramāhātmyāt vānaravīramāhātmyābhyām vānaravīramāhātmyebhyaḥ
Genitivevānaravīramāhātmyasya vānaravīramāhātmyayoḥ vānaravīramāhātmyānām
Locativevānaravīramāhātmye vānaravīramāhātmyayoḥ vānaravīramāhātmyeṣu

Compound vānaravīramāhātmya -

Adverb -vānaravīramāhātmyam -vānaravīramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria