सुबन्तावली ?वानरराज

Roma

पुमान्एकद्विबहु
प्रथमावानरराजः वानरराजौ वानरराजाः
सम्बोधनम्वानरराज वानरराजौ वानरराजाः
द्वितीयावानरराजम् वानरराजौ वानरराजान्
तृतीयावानरराजेन वानरराजाभ्याम् वानरराजैः वानरराजेभिः
चतुर्थीवानरराजाय वानरराजाभ्याम् वानरराजेभ्यः
पञ्चमीवानरराजात् वानरराजाभ्याम् वानरराजेभ्यः
षष्ठीवानरराजस्य वानरराजयोः वानरराजानाम्
सप्तमीवानरराजे वानरराजयोः वानरराजेषु

समास वानरराज

अव्यय ॰वानरराजम् ॰वानरराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria