सुबन्तावली ?वानरप्रिय

Roma

पुमान्एकद्विबहु
प्रथमावानरप्रियः वानरप्रियौ वानरप्रियाः
सम्बोधनम्वानरप्रिय वानरप्रियौ वानरप्रियाः
द्वितीयावानरप्रियम् वानरप्रियौ वानरप्रियान्
तृतीयावानरप्रियेण वानरप्रियाभ्याम् वानरप्रियैः वानरप्रियेभिः
चतुर्थीवानरप्रियाय वानरप्रियाभ्याम् वानरप्रियेभ्यः
पञ्चमीवानरप्रियात् वानरप्रियाभ्याम् वानरप्रियेभ्यः
षष्ठीवानरप्रियस्य वानरप्रिययोः वानरप्रियाणाम्
सप्तमीवानरप्रिये वानरप्रिययोः वानरप्रियेषु

समास वानरप्रिय

अव्यय ॰वानरप्रियम् ॰वानरप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria