Declension table of ?vānarāsya

Deva

MasculineSingularDualPlural
Nominativevānarāsyaḥ vānarāsyau vānarāsyāḥ
Vocativevānarāsya vānarāsyau vānarāsyāḥ
Accusativevānarāsyam vānarāsyau vānarāsyān
Instrumentalvānarāsyena vānarāsyābhyām vānarāsyaiḥ vānarāsyebhiḥ
Dativevānarāsyāya vānarāsyābhyām vānarāsyebhyaḥ
Ablativevānarāsyāt vānarāsyābhyām vānarāsyebhyaḥ
Genitivevānarāsyasya vānarāsyayoḥ vānarāsyānām
Locativevānarāsye vānarāsyayoḥ vānarāsyeṣu

Compound vānarāsya -

Adverb -vānarāsyam -vānarāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria