Declension table of vānara

Deva

NeuterSingularDualPlural
Nominativevānaram vānare vānarāṇi
Vocativevānara vānare vānarāṇi
Accusativevānaram vānare vānarāṇi
Instrumentalvānareṇa vānarābhyām vānaraiḥ
Dativevānarāya vānarābhyām vānarebhyaḥ
Ablativevānarāt vānarābhyām vānarebhyaḥ
Genitivevānarasya vānarayoḥ vānarāṇām
Locativevānare vānarayoḥ vānareṣu

Compound vānara -

Adverb -vānaram -vānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria