सुबन्तावली वानर

Roma

पुमान्एकद्विबहु
प्रथमावानरः वानरौ वानराः
सम्बोधनम्वानर वानरौ वानराः
द्वितीयावानरम् वानरौ वानरान्
तृतीयावानरेण वानराभ्याम् वानरैः
चतुर्थीवानराय वानराभ्याम् वानरेभ्यः
पञ्चमीवानरात् वानराभ्याम् वानरेभ्यः
षष्ठीवानरस्य वानरयोः वानराणाम्
सप्तमीवानरे वानरयोः वानरेषु

समास वानर

अव्यय ॰वानरम् ॰वानरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria