Declension table of ?vānaprasthadharmā

Deva

FeminineSingularDualPlural
Nominativevānaprasthadharmā vānaprasthadharme vānaprasthadharmāḥ
Vocativevānaprasthadharme vānaprasthadharme vānaprasthadharmāḥ
Accusativevānaprasthadharmām vānaprasthadharme vānaprasthadharmāḥ
Instrumentalvānaprasthadharmayā vānaprasthadharmābhyām vānaprasthadharmābhiḥ
Dativevānaprasthadharmāyai vānaprasthadharmābhyām vānaprasthadharmābhyaḥ
Ablativevānaprasthadharmāyāḥ vānaprasthadharmābhyām vānaprasthadharmābhyaḥ
Genitivevānaprasthadharmāyāḥ vānaprasthadharmayoḥ vānaprasthadharmāṇām
Locativevānaprasthadharmāyām vānaprasthadharmayoḥ vānaprasthadharmāsu

Adverb -vānaprasthadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria