Declension table of vānadaṇḍa

Deva

MasculineSingularDualPlural
Nominativevānadaṇḍaḥ vānadaṇḍau vānadaṇḍāḥ
Vocativevānadaṇḍa vānadaṇḍau vānadaṇḍāḥ
Accusativevānadaṇḍam vānadaṇḍau vānadaṇḍān
Instrumentalvānadaṇḍena vānadaṇḍābhyām vānadaṇḍaiḥ vānadaṇḍebhiḥ
Dativevānadaṇḍāya vānadaṇḍābhyām vānadaṇḍebhyaḥ
Ablativevānadaṇḍāt vānadaṇḍābhyām vānadaṇḍebhyaḥ
Genitivevānadaṇḍasya vānadaṇḍayoḥ vānadaṇḍānām
Locativevānadaṇḍe vānadaṇḍayoḥ vānadaṇḍeṣu

Compound vānadaṇḍa -

Adverb -vānadaṇḍam -vānadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria