Declension table of vāna_1

Deva

NeuterSingularDualPlural
Nominativevānam vāne vānāni
Vocativevāna vāne vānāni
Accusativevānam vāne vānāni
Instrumentalvānena vānābhyām vānaiḥ
Dativevānāya vānābhyām vānebhyaḥ
Ablativevānāt vānābhyām vānebhyaḥ
Genitivevānasya vānayoḥ vānānām
Locativevāne vānayoḥ vāneṣu

Compound vāna -

Adverb -vānam -vānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria