Declension table of vāmoru

Deva

MasculineSingularDualPlural
Nominativevāmoruḥ vāmorū vāmoravaḥ
Vocativevāmoro vāmorū vāmoravaḥ
Accusativevāmorum vāmorū vāmorūn
Instrumentalvāmoruṇā vāmorubhyām vāmorubhiḥ
Dativevāmorave vāmorubhyām vāmorubhyaḥ
Ablativevāmoroḥ vāmorubhyām vāmorubhyaḥ
Genitivevāmoroḥ vāmorvoḥ vāmorūṇām
Locativevāmorau vāmorvoḥ vāmoruṣu

Compound vāmoru -

Adverb -vāmoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria