Declension table of vāmin

Deva

MasculineSingularDualPlural
Nominativevāmī vāminau vāminaḥ
Vocativevāmin vāminau vāminaḥ
Accusativevāminam vāminau vāminaḥ
Instrumentalvāminā vāmibhyām vāmibhiḥ
Dativevāmine vāmibhyām vāmibhyaḥ
Ablativevāminaḥ vāmibhyām vāmibhyaḥ
Genitivevāminaḥ vāminoḥ vāminām
Locativevāmini vāminoḥ vāmiṣu

Compound vāmi -

Adverb -vāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria