Declension table of ?vāmīyabhāṣya

Deva

NeuterSingularDualPlural
Nominativevāmīyabhāṣyam vāmīyabhāṣye vāmīyabhāṣyāṇi
Vocativevāmīyabhāṣya vāmīyabhāṣye vāmīyabhāṣyāṇi
Accusativevāmīyabhāṣyam vāmīyabhāṣye vāmīyabhāṣyāṇi
Instrumentalvāmīyabhāṣyeṇa vāmīyabhāṣyābhyām vāmīyabhāṣyaiḥ
Dativevāmīyabhāṣyāya vāmīyabhāṣyābhyām vāmīyabhāṣyebhyaḥ
Ablativevāmīyabhāṣyāt vāmīyabhāṣyābhyām vāmīyabhāṣyebhyaḥ
Genitivevāmīyabhāṣyasya vāmīyabhāṣyayoḥ vāmīyabhāṣyāṇām
Locativevāmīyabhāṣye vāmīyabhāṣyayoḥ vāmīyabhāṣyeṣu

Compound vāmīyabhāṣya -

Adverb -vāmīyabhāṣyam -vāmīyabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria