Declension table of ?vāmī

Deva

FeminineSingularDualPlural
Nominativevāmī vāmyau vāmyaḥ
Vocativevāmi vāmyau vāmyaḥ
Accusativevāmīm vāmyau vāmīḥ
Instrumentalvāmyā vāmībhyām vāmībhiḥ
Dativevāmyai vāmībhyām vāmībhyaḥ
Ablativevāmyāḥ vāmībhyām vāmībhyaḥ
Genitivevāmyāḥ vāmyoḥ vāmīnām
Locativevāmyām vāmyoḥ vāmīṣu

Compound vāmi - vāmī -

Adverb -vāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria