Declension table of ?vāmetarā

Deva

FeminineSingularDualPlural
Nominativevāmetarā vāmetare vāmetarāḥ
Vocativevāmetare vāmetare vāmetarāḥ
Accusativevāmetarām vāmetare vāmetarāḥ
Instrumentalvāmetarayā vāmetarābhyām vāmetarābhiḥ
Dativevāmetarāyai vāmetarābhyām vāmetarābhyaḥ
Ablativevāmetarāyāḥ vāmetarābhyām vāmetarābhyaḥ
Genitivevāmetarāyāḥ vāmetarayoḥ vāmetarāṇām
Locativevāmetarāyām vāmetarayoḥ vāmetarāsu

Adverb -vāmetaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria