Declension table of vāmetara

Deva

NeuterSingularDualPlural
Nominativevāmetaram vāmetare vāmetarāṇi
Vocativevāmetara vāmetare vāmetarāṇi
Accusativevāmetaram vāmetare vāmetarāṇi
Instrumentalvāmetareṇa vāmetarābhyām vāmetaraiḥ
Dativevāmetarāya vāmetarābhyām vāmetarebhyaḥ
Ablativevāmetarāt vāmetarābhyām vāmetarebhyaḥ
Genitivevāmetarasya vāmetarayoḥ vāmetarāṇām
Locativevāmetare vāmetarayoḥ vāmetareṣu

Compound vāmetara -

Adverb -vāmetaram -vāmetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria