Declension table of ?vāmekṣaṇā

Deva

FeminineSingularDualPlural
Nominativevāmekṣaṇā vāmekṣaṇe vāmekṣaṇāḥ
Vocativevāmekṣaṇe vāmekṣaṇe vāmekṣaṇāḥ
Accusativevāmekṣaṇām vāmekṣaṇe vāmekṣaṇāḥ
Instrumentalvāmekṣaṇayā vāmekṣaṇābhyām vāmekṣaṇābhiḥ
Dativevāmekṣaṇāyai vāmekṣaṇābhyām vāmekṣaṇābhyaḥ
Ablativevāmekṣaṇāyāḥ vāmekṣaṇābhyām vāmekṣaṇābhyaḥ
Genitivevāmekṣaṇāyāḥ vāmekṣaṇayoḥ vāmekṣaṇānām
Locativevāmekṣaṇāyām vāmekṣaṇayoḥ vāmekṣaṇāsu

Adverb -vāmekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria