Declension table of ?vāmanopapurāṇa

Deva

NeuterSingularDualPlural
Nominativevāmanopapurāṇam vāmanopapurāṇe vāmanopapurāṇāni
Vocativevāmanopapurāṇa vāmanopapurāṇe vāmanopapurāṇāni
Accusativevāmanopapurāṇam vāmanopapurāṇe vāmanopapurāṇāni
Instrumentalvāmanopapurāṇena vāmanopapurāṇābhyām vāmanopapurāṇaiḥ
Dativevāmanopapurāṇāya vāmanopapurāṇābhyām vāmanopapurāṇebhyaḥ
Ablativevāmanopapurāṇāt vāmanopapurāṇābhyām vāmanopapurāṇebhyaḥ
Genitivevāmanopapurāṇasya vāmanopapurāṇayoḥ vāmanopapurāṇānām
Locativevāmanopapurāṇe vāmanopapurāṇayoḥ vāmanopapurāṇeṣu

Compound vāmanopapurāṇa -

Adverb -vāmanopapurāṇam -vāmanopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria