Declension table of vāmanikā

Deva

FeminineSingularDualPlural
Nominativevāmanikā vāmanike vāmanikāḥ
Vocativevāmanike vāmanike vāmanikāḥ
Accusativevāmanikām vāmanike vāmanikāḥ
Instrumentalvāmanikayā vāmanikābhyām vāmanikābhiḥ
Dativevāmanikāyai vāmanikābhyām vāmanikābhyaḥ
Ablativevāmanikāyāḥ vāmanikābhyām vāmanikābhyaḥ
Genitivevāmanikāyāḥ vāmanikayoḥ vāmanikānām
Locativevāmanikāyām vāmanikayoḥ vāmanikāsu

Adverb -vāmanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria