Declension table of vāmanika

Deva

MasculineSingularDualPlural
Nominativevāmanikaḥ vāmanikau vāmanikāḥ
Vocativevāmanika vāmanikau vāmanikāḥ
Accusativevāmanikam vāmanikau vāmanikān
Instrumentalvāmanikena vāmanikābhyām vāmanikaiḥ vāmanikebhiḥ
Dativevāmanikāya vāmanikābhyām vāmanikebhyaḥ
Ablativevāmanikāt vāmanikābhyām vāmanikebhyaḥ
Genitivevāmanikasya vāmanikayoḥ vāmanikānām
Locativevāmanike vāmanikayoḥ vāmanikeṣu

Compound vāmanika -

Adverb -vāmanikam -vāmanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria