Declension table of ?vāmanīya

Deva

NeuterSingularDualPlural
Nominativevāmanīyam vāmanīye vāmanīyāni
Vocativevāmanīya vāmanīye vāmanīyāni
Accusativevāmanīyam vāmanīye vāmanīyāni
Instrumentalvāmanīyena vāmanīyābhyām vāmanīyaiḥ
Dativevāmanīyāya vāmanīyābhyām vāmanīyebhyaḥ
Ablativevāmanīyāt vāmanīyābhyām vāmanīyebhyaḥ
Genitivevāmanīyasya vāmanīyayoḥ vāmanīyānām
Locativevāmanīye vāmanīyayoḥ vāmanīyeṣu

Compound vāmanīya -

Adverb -vāmanīyam -vāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria