Declension table of ?vāmanībhūta

Deva

NeuterSingularDualPlural
Nominativevāmanībhūtam vāmanībhūte vāmanībhūtāni
Vocativevāmanībhūta vāmanībhūte vāmanībhūtāni
Accusativevāmanībhūtam vāmanībhūte vāmanībhūtāni
Instrumentalvāmanībhūtena vāmanībhūtābhyām vāmanībhūtaiḥ
Dativevāmanībhūtāya vāmanībhūtābhyām vāmanībhūtebhyaḥ
Ablativevāmanībhūtāt vāmanībhūtābhyām vāmanībhūtebhyaḥ
Genitivevāmanībhūtasya vāmanībhūtayoḥ vāmanībhūtānām
Locativevāmanībhūte vāmanībhūtayoḥ vāmanībhūteṣu

Compound vāmanībhūta -

Adverb -vāmanībhūtam -vāmanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria