Declension table of ?vāmanendrasvāmin

Deva

MasculineSingularDualPlural
Nominativevāmanendrasvāmī vāmanendrasvāminau vāmanendrasvāminaḥ
Vocativevāmanendrasvāmin vāmanendrasvāminau vāmanendrasvāminaḥ
Accusativevāmanendrasvāminam vāmanendrasvāminau vāmanendrasvāminaḥ
Instrumentalvāmanendrasvāminā vāmanendrasvāmibhyām vāmanendrasvāmibhiḥ
Dativevāmanendrasvāmine vāmanendrasvāmibhyām vāmanendrasvāmibhyaḥ
Ablativevāmanendrasvāminaḥ vāmanendrasvāmibhyām vāmanendrasvāmibhyaḥ
Genitivevāmanendrasvāminaḥ vāmanendrasvāminoḥ vāmanendrasvāminām
Locativevāmanendrasvāmini vāmanendrasvāminoḥ vāmanendrasvāmiṣu

Compound vāmanendrasvāmi -

Adverb -vāmanendrasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria