Declension table of ?vāmanatanu

Deva

NeuterSingularDualPlural
Nominativevāmanatanu vāmanatanunī vāmanatanūni
Vocativevāmanatanu vāmanatanunī vāmanatanūni
Accusativevāmanatanu vāmanatanunī vāmanatanūni
Instrumentalvāmanatanunā vāmanatanubhyām vāmanatanubhiḥ
Dativevāmanatanune vāmanatanubhyām vāmanatanubhyaḥ
Ablativevāmanatanunaḥ vāmanatanubhyām vāmanatanubhyaḥ
Genitivevāmanatanunaḥ vāmanatanunoḥ vāmanatanūnām
Locativevāmanatanuni vāmanatanunoḥ vāmanatanuṣu

Compound vāmanatanu -

Adverb -vāmanatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria