Declension table of vāmanapurāṇa

Deva

NeuterSingularDualPlural
Nominativevāmanapurāṇam vāmanapurāṇe vāmanapurāṇāni
Vocativevāmanapurāṇa vāmanapurāṇe vāmanapurāṇāni
Accusativevāmanapurāṇam vāmanapurāṇe vāmanapurāṇāni
Instrumentalvāmanapurāṇena vāmanapurāṇābhyām vāmanapurāṇaiḥ
Dativevāmanapurāṇāya vāmanapurāṇābhyām vāmanapurāṇebhyaḥ
Ablativevāmanapurāṇāt vāmanapurāṇābhyām vāmanapurāṇebhyaḥ
Genitivevāmanapurāṇasya vāmanapurāṇayoḥ vāmanapurāṇānām
Locativevāmanapurāṇe vāmanapurāṇayoḥ vāmanapurāṇeṣu

Compound vāmanapurāṇa -

Adverb -vāmanapurāṇam -vāmanapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria