Declension table of ?vāmanakārikā

Deva

FeminineSingularDualPlural
Nominativevāmanakārikā vāmanakārike vāmanakārikāḥ
Vocativevāmanakārike vāmanakārike vāmanakārikāḥ
Accusativevāmanakārikām vāmanakārike vāmanakārikāḥ
Instrumentalvāmanakārikayā vāmanakārikābhyām vāmanakārikābhiḥ
Dativevāmanakārikāyai vāmanakārikābhyām vāmanakārikābhyaḥ
Ablativevāmanakārikāyāḥ vāmanakārikābhyām vāmanakārikābhyaḥ
Genitivevāmanakārikāyāḥ vāmanakārikayoḥ vāmanakārikāṇām
Locativevāmanakārikāyām vāmanakārikayoḥ vāmanakārikāsu

Adverb -vāmanakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria